B 112-12 Nairātm(y)ayoginītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/12
Title: Nairātm[y]ayoginītantra
Dimensions: 19.5 x 47 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/243
Remarks:
Reel No. B 112-12
Inventory No.: 45169
Title Nairātmyayoginītantra
Subject Bauddha Tantra
Language Sanskrit
Reference SSP, p. 76b, no. 2902
Manuscript Details
Script Devanagari
Material paper
State complete
Size 47.0 x 19.5 cm
Folios 22
Lines per Folio 13
Foliation figures on the verso, in the upper left-hand margin under the abbreviation of marginal title nai.tmā. and in the lower right-hand margin under the followed marginal title tantra
Date of Copying NS 1015
Place of Deposit NAK
Accession No. 3/243
Manuscript Features
Excerpts
Beginning
oṃ namao nairātmādevyai || ||
oṃvīheruakapādai[r]
devīta[n]trasyabhāvanā kathitā ||
sapiṇḍasakalaṃ tatva[ṃ]
hevajrā yoginītantrāt ||
nabhasi<ref name="ftn1">Unmetrical stanza</ref> bhaṭṭārakaṃ dṛṣṭvāgukuliśekharaṃ prabhuṃ ||
prajaped vandayeddhīmān akṣobhyapratirūpakaṃ ||
svabījaṃ hṛdayaṃ dhyātvā bhujāmantra[ṃ] prkalpayet ||
aṣṭābhir mātṛbhi[r] nṛtyaṃ pañcāmṛtas[y]a yogataḥ || (fol. 1v1–2)
End
śmaśā śmaśānavāsi mātṛgaṇanamaskṛtāya eṣāṃ piścimākālo ye yadi tvaṃ pratijñā smarasi tadā imaṃ ratnatrayopakāriṇam amukanāma duṣṭaṃ kha kha khāhi māra gṛhṇa bandha hana daha paca dinaikena sarvayakṣarākṣasa bhutapretapiśāconmādā baliṃ gṛhṇa mama siddhiṃ kuru rakṣāṃ kuru⟨ḥ⟩ baliḥ mantraḥ mahākālāya || (fol. 21v12–13)
Colophon
iti śṛīnairātmyayoginītantre vajramahākālasādhanasamādhiḥ saptā(!)daśaḥ || samāptaḥ || || ||
ye dharmā hetuprabhāvā
hetu[s] teṣāṃ tathāgataḥ || hye(!)vadat
teṣāṃ ca yo nirodhaḥ
evaṃ vādi(!) mahāśramaṇaṃ(!) || ||
śubham || || || iti samvat 1015 sāla miti mārgavadi 5 roja 5 śubham astu sarvadāko maṅgalaṃ bhavatu śubhaṃ || (fol. 22r1–2)
Microfilm Details
Reel No. B 112/12
Date of Filming Not indicated
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-12-2008
Bibliography
<references/>